
शैक्षणिक उत्कृष्टता को सशक्त बनानाशैक्षणिक उत्कृष्टता को सशक्त बनानाशैक्षणिक उत्कृष्टता को सशक्त बनानाशैक्षणिक उत्कृष्टता को सशक्त बनाना
हमारे जीवंत समुदाय, समृद्ध विरासत और छात्रों एवं विद्वानों के लिए नवोन्मेषी अवसरों का अन्वेषण करें।
श्री बदरीश कीर्ति संस्कृत महाविद्यालय डिम्मर सिमली चमोली
स्वागताभिनन्दनम् ”
उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् | वर्षं तद् भारतं नाम भारती यत्र सन्ततिः |
श्री बदरी नारायणे देवभूमेः चमोलीजनपदस्य परमपुनीतायां डिम्मरग्रामं स्थितस्य श्री बदरीश कीर्ति संस्कृत महाविद्यालयस्य सेवकाग्रगण्येन मया शिक्षकाणाम्, छात्राणाम्, प्राशासनिकाधिकारिणां कर्मचारिणां च प्रीतिप्रमुखवचनपूर्वम् अभिनन्दनं विदधता हर्षविशेषातिरेकः अनुभूयते।
नगाधिराजस्य हिमालयस्य भगवत्याः अलकनन्दा-पीडाहराश्चास्मिन् राज्ये युगयुगान्तरेभ्यः संस्कृतस्य संस्कृतेश्च विमला धारा प्रवहमाना राराजते। भारतीया संस्कृतिः हिमालयस्य विष्णुपदीगंगायोश्च संस्कृतिः इति समुद्घोष्यते। बदरीनाथ -केदारनाथ मंदिर समिति उत्तराखण्डराज्यस्य सर्वकारेण स्वीयां प्राचीनतमां प्रतिभूतिं संरक्षितुं संस्कृतसम्बद्धान् विविधान् समुज्ज्वलपक्षान् विश्वे जन-जनसमक्षं पूर्णया भव्यतया दिव्यतया च प्रकाशमानेतुमयं महाविद्यालय: संस्थापितः।
अस्माकं महाविद्यालयस्य: कुलपतय: निदेशक: संस्कृत सचिव: प्रबन्धक/मुख्य कार्याधिकारी संस्कृतभाषां जनमानसे प्रतिष्ठापयितुं समीहन्ते। श्रद्धेयाः प्राचार्यमहोदयाः एतदर्थं ज्ञानप्रसिद्धस्यास्य महाविद्यालयस्य निरुपमां भूमिकां यथार्थतो निर्धारयितुं समुत्सुकाः सन्ति।
अस्मिन् महाविद्यालये एतत् कार्यरतान् शिक्षकान्, शिक्षणेतरकर्मकरान्, छात्रान् संस्कृत-संस्कृत्यनुरागशीलान् बन्धुबान्धवांश्च साग्रहं सविनयं चानुरुन्धे यत्ते स्वीयस्य पुरुषार्थस्य, परिश्रमस्य, योग्यतायाः साधनायाश्च बलेन संस्कृतस्य पताकां गन्धमादन शिखरे सुप्रतिष्ठापयेयुरिति।




Image Gallery
शैक्षणिक और सांस्कृतिक कार्यक्रमों को प्रदर्शित करने वाली हमारी जीवंत डिजिटल गैलरी का अवलोकन करें।








हमसे संपर्क करें
पूछताछ, प्रवेश या सहायता के लिए हमसे संपर्क करें। हम आपकी शैक्षणिक यात्रा में आपकी सहायता करने और जानकारी प्रदान करने के लिए यहाँ हैं।
Connect
9456390092